Declension table of jaha

Deva

NeuterSingularDualPlural
Nominativejaham jahe jahāni
Vocativejaha jahe jahāni
Accusativejaham jahe jahāni
Instrumentaljahena jahābhyām jahaiḥ
Dativejahāya jahābhyām jahebhyaḥ
Ablativejahāt jahābhyām jahebhyaḥ
Genitivejahasya jahayoḥ jahānām
Locativejahe jahayoḥ jaheṣu

Compound jaha -

Adverb -jaham -jahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria