Declension table of jagmivas

Deva

NeuterSingularDualPlural
Nominativejagmivat jagmuṣī jagmivāṃsi
Vocativejagmivat jagmuṣī jagmivāṃsi
Accusativejagmivat jagmuṣī jagmivāṃsi
Instrumentaljagmuṣā jagmivadbhyām jagmivadbhiḥ
Dativejagmuṣe jagmivadbhyām jagmivadbhyaḥ
Ablativejagmuṣaḥ jagmivadbhyām jagmivadbhyaḥ
Genitivejagmuṣaḥ jagmuṣoḥ jagmuṣām
Locativejagmuṣi jagmuṣoḥ jagmivatsu

Compound jagmivat -

Adverb -jagmivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria