Declension table of ?jaghnivatā

Deva

FeminineSingularDualPlural
Nominativejaghnivatā jaghnivate jaghnivatāḥ
Vocativejaghnivate jaghnivate jaghnivatāḥ
Accusativejaghnivatām jaghnivate jaghnivatāḥ
Instrumentaljaghnivatayā jaghnivatābhyām jaghnivatābhiḥ
Dativejaghnivatāyai jaghnivatābhyām jaghnivatābhyaḥ
Ablativejaghnivatāyāḥ jaghnivatābhyām jaghnivatābhyaḥ
Genitivejaghnivatāyāḥ jaghnivatayoḥ jaghnivatānām
Locativejaghnivatāyām jaghnivatayoḥ jaghnivatāsu

Adverb -jaghnivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria