Declension table of ?jaghnivas

Deva

MasculineSingularDualPlural
Nominativejaghnivān jaghnivāṃsau jaghnivāṃsaḥ
Vocativejaghnivan jaghnivāṃsau jaghnivāṃsaḥ
Accusativejaghnivāṃsam jaghnivāṃsau jaghnuṣaḥ
Instrumentaljaghnuṣā jaghnivadbhyām jaghnivadbhiḥ
Dativejaghnuṣe jaghnivadbhyām jaghnivadbhyaḥ
Ablativejaghnuṣaḥ jaghnivadbhyām jaghnivadbhyaḥ
Genitivejaghnuṣaḥ jaghnuṣoḥ jaghnuṣām
Locativejaghnuṣi jaghnuṣoḥ jaghnivatsu

Compound jaghnivat -

Adverb -jaghnivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria