Declension table of ?jaghanyaśāyinī

Deva

FeminineSingularDualPlural
Nominativejaghanyaśāyinī jaghanyaśāyinyau jaghanyaśāyinyaḥ
Vocativejaghanyaśāyini jaghanyaśāyinyau jaghanyaśāyinyaḥ
Accusativejaghanyaśāyinīm jaghanyaśāyinyau jaghanyaśāyinīḥ
Instrumentaljaghanyaśāyinyā jaghanyaśāyinībhyām jaghanyaśāyinībhiḥ
Dativejaghanyaśāyinyai jaghanyaśāyinībhyām jaghanyaśāyinībhyaḥ
Ablativejaghanyaśāyinyāḥ jaghanyaśāyinībhyām jaghanyaśāyinībhyaḥ
Genitivejaghanyaśāyinyāḥ jaghanyaśāyinyoḥ jaghanyaśāyinīnām
Locativejaghanyaśāyinyām jaghanyaśāyinyoḥ jaghanyaśāyinīṣu

Compound jaghanyaśāyini - jaghanyaśāyinī -

Adverb -jaghanyaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria