Declension table of ?jaghanyaśāyin

Deva

NeuterSingularDualPlural
Nominativejaghanyaśāyi jaghanyaśāyinī jaghanyaśāyīni
Vocativejaghanyaśāyin jaghanyaśāyi jaghanyaśāyinī jaghanyaśāyīni
Accusativejaghanyaśāyi jaghanyaśāyinī jaghanyaśāyīni
Instrumentaljaghanyaśāyinā jaghanyaśāyibhyām jaghanyaśāyibhiḥ
Dativejaghanyaśāyine jaghanyaśāyibhyām jaghanyaśāyibhyaḥ
Ablativejaghanyaśāyinaḥ jaghanyaśāyibhyām jaghanyaśāyibhyaḥ
Genitivejaghanyaśāyinaḥ jaghanyaśāyinoḥ jaghanyaśāyinām
Locativejaghanyaśāyini jaghanyaśāyinoḥ jaghanyaśāyiṣu

Compound jaghanyaśāyi -

Adverb -jaghanyaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria