Declension table of ?jaghanyaśāyin

Deva

MasculineSingularDualPlural
Nominativejaghanyaśāyī jaghanyaśāyinau jaghanyaśāyinaḥ
Vocativejaghanyaśāyin jaghanyaśāyinau jaghanyaśāyinaḥ
Accusativejaghanyaśāyinam jaghanyaśāyinau jaghanyaśāyinaḥ
Instrumentaljaghanyaśāyinā jaghanyaśāyibhyām jaghanyaśāyibhiḥ
Dativejaghanyaśāyine jaghanyaśāyibhyām jaghanyaśāyibhyaḥ
Ablativejaghanyaśāyinaḥ jaghanyaśāyibhyām jaghanyaśāyibhyaḥ
Genitivejaghanyaśāyinaḥ jaghanyaśāyinoḥ jaghanyaśāyinām
Locativejaghanyaśāyini jaghanyaśāyinoḥ jaghanyaśāyiṣu

Compound jaghanyaśāyi -

Adverb -jaghanyaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria