Declension table of ?jaghanyatarā

Deva

FeminineSingularDualPlural
Nominativejaghanyatarā jaghanyatare jaghanyatarāḥ
Vocativejaghanyatare jaghanyatare jaghanyatarāḥ
Accusativejaghanyatarām jaghanyatare jaghanyatarāḥ
Instrumentaljaghanyatarayā jaghanyatarābhyām jaghanyatarābhiḥ
Dativejaghanyatarāyai jaghanyatarābhyām jaghanyatarābhyaḥ
Ablativejaghanyatarāyāḥ jaghanyatarābhyām jaghanyatarābhyaḥ
Genitivejaghanyatarāyāḥ jaghanyatarayoḥ jaghanyatarāṇām
Locativejaghanyatarāyām jaghanyatarayoḥ jaghanyatarāsu

Adverb -jaghanyataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria