Declension table of ?jaghanyaprabhava

Deva

NeuterSingularDualPlural
Nominativejaghanyaprabhavam jaghanyaprabhave jaghanyaprabhavāṇi
Vocativejaghanyaprabhava jaghanyaprabhave jaghanyaprabhavāṇi
Accusativejaghanyaprabhavam jaghanyaprabhave jaghanyaprabhavāṇi
Instrumentaljaghanyaprabhaveṇa jaghanyaprabhavābhyām jaghanyaprabhavaiḥ
Dativejaghanyaprabhavāya jaghanyaprabhavābhyām jaghanyaprabhavebhyaḥ
Ablativejaghanyaprabhavāt jaghanyaprabhavābhyām jaghanyaprabhavebhyaḥ
Genitivejaghanyaprabhavasya jaghanyaprabhavayoḥ jaghanyaprabhavāṇām
Locativejaghanyaprabhave jaghanyaprabhavayoḥ jaghanyaprabhaveṣu

Compound jaghanyaprabhava -

Adverb -jaghanyaprabhavam -jaghanyaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria