Declension table of ?jaghanyaprabhava

Deva

MasculineSingularDualPlural
Nominativejaghanyaprabhavaḥ jaghanyaprabhavau jaghanyaprabhavāḥ
Vocativejaghanyaprabhava jaghanyaprabhavau jaghanyaprabhavāḥ
Accusativejaghanyaprabhavam jaghanyaprabhavau jaghanyaprabhavān
Instrumentaljaghanyaprabhaveṇa jaghanyaprabhavābhyām jaghanyaprabhavaiḥ jaghanyaprabhavebhiḥ
Dativejaghanyaprabhavāya jaghanyaprabhavābhyām jaghanyaprabhavebhyaḥ
Ablativejaghanyaprabhavāt jaghanyaprabhavābhyām jaghanyaprabhavebhyaḥ
Genitivejaghanyaprabhavasya jaghanyaprabhavayoḥ jaghanyaprabhavāṇām
Locativejaghanyaprabhave jaghanyaprabhavayoḥ jaghanyaprabhaveṣu

Compound jaghanyaprabhava -

Adverb -jaghanyaprabhavam -jaghanyaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria