Declension table of ?jaghanyakārin

Deva

NeuterSingularDualPlural
Nominativejaghanyakāri jaghanyakāriṇī jaghanyakārīṇi
Vocativejaghanyakārin jaghanyakāri jaghanyakāriṇī jaghanyakārīṇi
Accusativejaghanyakāri jaghanyakāriṇī jaghanyakārīṇi
Instrumentaljaghanyakāriṇā jaghanyakāribhyām jaghanyakāribhiḥ
Dativejaghanyakāriṇe jaghanyakāribhyām jaghanyakāribhyaḥ
Ablativejaghanyakāriṇaḥ jaghanyakāribhyām jaghanyakāribhyaḥ
Genitivejaghanyakāriṇaḥ jaghanyakāriṇoḥ jaghanyakāriṇām
Locativejaghanyakāriṇi jaghanyakāriṇoḥ jaghanyakāriṣu

Compound jaghanyakāri -

Adverb -jaghanyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria