Declension table of ?jaghanyakāriṇī

Deva

FeminineSingularDualPlural
Nominativejaghanyakāriṇī jaghanyakāriṇyau jaghanyakāriṇyaḥ
Vocativejaghanyakāriṇi jaghanyakāriṇyau jaghanyakāriṇyaḥ
Accusativejaghanyakāriṇīm jaghanyakāriṇyau jaghanyakāriṇīḥ
Instrumentaljaghanyakāriṇyā jaghanyakāriṇībhyām jaghanyakāriṇībhiḥ
Dativejaghanyakāriṇyai jaghanyakāriṇībhyām jaghanyakāriṇībhyaḥ
Ablativejaghanyakāriṇyāḥ jaghanyakāriṇībhyām jaghanyakāriṇībhyaḥ
Genitivejaghanyakāriṇyāḥ jaghanyakāriṇyoḥ jaghanyakāriṇīnām
Locativejaghanyakāriṇyām jaghanyakāriṇyoḥ jaghanyakāriṇīṣu

Compound jaghanyakāriṇi - jaghanyakāriṇī -

Adverb -jaghanyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria