Declension table of ?jaghanyabhāva

Deva

MasculineSingularDualPlural
Nominativejaghanyabhāvaḥ jaghanyabhāvau jaghanyabhāvāḥ
Vocativejaghanyabhāva jaghanyabhāvau jaghanyabhāvāḥ
Accusativejaghanyabhāvam jaghanyabhāvau jaghanyabhāvān
Instrumentaljaghanyabhāvena jaghanyabhāvābhyām jaghanyabhāvaiḥ jaghanyabhāvebhiḥ
Dativejaghanyabhāvāya jaghanyabhāvābhyām jaghanyabhāvebhyaḥ
Ablativejaghanyabhāvāt jaghanyabhāvābhyām jaghanyabhāvebhyaḥ
Genitivejaghanyabhāvasya jaghanyabhāvayoḥ jaghanyabhāvānām
Locativejaghanyabhāve jaghanyabhāvayoḥ jaghanyabhāveṣu

Compound jaghanyabhāva -

Adverb -jaghanyabhāvam -jaghanyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria