Declension table of ?jaghanyāyus

Deva

MasculineSingularDualPlural
Nominativejaghanyāyuḥ jaghanyāyuṣau jaghanyāyuṣaḥ
Vocativejaghanyāyuḥ jaghanyāyuṣau jaghanyāyuṣaḥ
Accusativejaghanyāyuṣam jaghanyāyuṣau jaghanyāyuṣaḥ
Instrumentaljaghanyāyuṣā jaghanyāyurbhyām jaghanyāyurbhiḥ
Dativejaghanyāyuṣe jaghanyāyurbhyām jaghanyāyurbhyaḥ
Ablativejaghanyāyuṣaḥ jaghanyāyurbhyām jaghanyāyurbhyaḥ
Genitivejaghanyāyuṣaḥ jaghanyāyuṣoḥ jaghanyāyuṣām
Locativejaghanyāyuṣi jaghanyāyuṣoḥ jaghanyāyuḥṣu

Compound jaghanyāyus -

Adverb -jaghanyāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria