Declension table of ?jaghanvas

Deva

NeuterSingularDualPlural
Nominativejaghanvat jaghanuṣī jaghanvāṃsi
Vocativejaghanvat jaghanuṣī jaghanvāṃsi
Accusativejaghanvat jaghanuṣī jaghanvāṃsi
Instrumentaljaghanuṣā jaghanvadbhyām jaghanvadbhiḥ
Dativejaghanuṣe jaghanvadbhyām jaghanvadbhyaḥ
Ablativejaghanuṣaḥ jaghanvadbhyām jaghanvadbhyaḥ
Genitivejaghanuṣaḥ jaghanuṣoḥ jaghanuṣām
Locativejaghanuṣi jaghanuṣoḥ jaghanvatsu

Compound jaghanvat -

Adverb -jaghanvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria