Declension table of ?jaghanvas

Deva

MasculineSingularDualPlural
Nominativejaghanvān jaghanvāṃsau jaghanvāṃsaḥ
Vocativejaghanvan jaghanvāṃsau jaghanvāṃsaḥ
Accusativejaghanvāṃsam jaghanvāṃsau jaghanuṣaḥ
Instrumentaljaghanuṣā jaghanvadbhyām jaghanvadbhiḥ
Dativejaghanuṣe jaghanvadbhyām jaghanvadbhyaḥ
Ablativejaghanuṣaḥ jaghanvadbhyām jaghanvadbhyaḥ
Genitivejaghanuṣaḥ jaghanuṣoḥ jaghanuṣām
Locativejaghanuṣi jaghanuṣoḥ jaghanvatsu

Compound jaghanvat -

Adverb -jaghanvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria