Declension table of ?jaghaninī

Deva

FeminineSingularDualPlural
Nominativejaghaninī jaghaninyau jaghaninyaḥ
Vocativejaghanini jaghaninyau jaghaninyaḥ
Accusativejaghaninīm jaghaninyau jaghaninīḥ
Instrumentaljaghaninyā jaghaninībhyām jaghaninībhiḥ
Dativejaghaninyai jaghaninībhyām jaghaninībhyaḥ
Ablativejaghaninyāḥ jaghaninībhyām jaghaninībhyaḥ
Genitivejaghaninyāḥ jaghaninyoḥ jaghaninīnām
Locativejaghaninyām jaghaninyoḥ jaghaninīṣu

Compound jaghanini - jaghaninī -

Adverb -jaghanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria