Declension table of ?jaghanin

Deva

MasculineSingularDualPlural
Nominativejaghanī jaghaninau jaghaninaḥ
Vocativejaghanin jaghaninau jaghaninaḥ
Accusativejaghaninam jaghaninau jaghaninaḥ
Instrumentaljaghaninā jaghanibhyām jaghanibhiḥ
Dativejaghanine jaghanibhyām jaghanibhyaḥ
Ablativejaghaninaḥ jaghanibhyām jaghanibhyaḥ
Genitivejaghaninaḥ jaghaninoḥ jaghaninām
Locativejaghanini jaghaninoḥ jaghaniṣu

Compound jaghani -

Adverb -jaghani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria