Declension table of ?jaghanacapalā

Deva

FeminineSingularDualPlural
Nominativejaghanacapalā jaghanacapale jaghanacapalāḥ
Vocativejaghanacapale jaghanacapale jaghanacapalāḥ
Accusativejaghanacapalām jaghanacapale jaghanacapalāḥ
Instrumentaljaghanacapalayā jaghanacapalābhyām jaghanacapalābhiḥ
Dativejaghanacapalāyai jaghanacapalābhyām jaghanacapalābhyaḥ
Ablativejaghanacapalāyāḥ jaghanacapalābhyām jaghanacapalābhyaḥ
Genitivejaghanacapalāyāḥ jaghanacapalayoḥ jaghanacapalānām
Locativejaghanacapalāyām jaghanacapalayoḥ jaghanacapalāsu

Adverb -jaghanacapalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria