Declension table of jaghana

Deva

MasculineSingularDualPlural
Nominativejaghanaḥ jaghanau jaghanāḥ
Vocativejaghana jaghanau jaghanāḥ
Accusativejaghanam jaghanau jaghanān
Instrumentaljaghanena jaghanābhyām jaghanaiḥ jaghanebhiḥ
Dativejaghanāya jaghanābhyām jaghanebhyaḥ
Ablativejaghanāt jaghanābhyām jaghanebhyaḥ
Genitivejaghanasya jaghanayoḥ jaghanānām
Locativejaghane jaghanayoḥ jaghaneṣu

Compound jaghana -

Adverb -jaghanam -jaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria