Declension table of ?jagdhatṛṇā

Deva

FeminineSingularDualPlural
Nominativejagdhatṛṇā jagdhatṛṇe jagdhatṛṇāḥ
Vocativejagdhatṛṇe jagdhatṛṇe jagdhatṛṇāḥ
Accusativejagdhatṛṇām jagdhatṛṇe jagdhatṛṇāḥ
Instrumentaljagdhatṛṇayā jagdhatṛṇābhyām jagdhatṛṇābhiḥ
Dativejagdhatṛṇāyai jagdhatṛṇābhyām jagdhatṛṇābhyaḥ
Ablativejagdhatṛṇāyāḥ jagdhatṛṇābhyām jagdhatṛṇābhyaḥ
Genitivejagdhatṛṇāyāḥ jagdhatṛṇayoḥ jagdhatṛṇānām
Locativejagdhatṛṇāyām jagdhatṛṇayoḥ jagdhatṛṇāsu

Adverb -jagdhatṛṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria