Declension table of ?jagdhatṛṇa

Deva

NeuterSingularDualPlural
Nominativejagdhatṛṇam jagdhatṛṇe jagdhatṛṇāni
Vocativejagdhatṛṇa jagdhatṛṇe jagdhatṛṇāni
Accusativejagdhatṛṇam jagdhatṛṇe jagdhatṛṇāni
Instrumentaljagdhatṛṇena jagdhatṛṇābhyām jagdhatṛṇaiḥ
Dativejagdhatṛṇāya jagdhatṛṇābhyām jagdhatṛṇebhyaḥ
Ablativejagdhatṛṇāt jagdhatṛṇābhyām jagdhatṛṇebhyaḥ
Genitivejagdhatṛṇasya jagdhatṛṇayoḥ jagdhatṛṇānām
Locativejagdhatṛṇe jagdhatṛṇayoḥ jagdhatṛṇeṣu

Compound jagdhatṛṇa -

Adverb -jagdhatṛṇam -jagdhatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria