Declension table of ?jagdhatṛṇa

Deva

MasculineSingularDualPlural
Nominativejagdhatṛṇaḥ jagdhatṛṇau jagdhatṛṇāḥ
Vocativejagdhatṛṇa jagdhatṛṇau jagdhatṛṇāḥ
Accusativejagdhatṛṇam jagdhatṛṇau jagdhatṛṇān
Instrumentaljagdhatṛṇena jagdhatṛṇābhyām jagdhatṛṇaiḥ jagdhatṛṇebhiḥ
Dativejagdhatṛṇāya jagdhatṛṇābhyām jagdhatṛṇebhyaḥ
Ablativejagdhatṛṇāt jagdhatṛṇābhyām jagdhatṛṇebhyaḥ
Genitivejagdhatṛṇasya jagdhatṛṇayoḥ jagdhatṛṇānām
Locativejagdhatṛṇe jagdhatṛṇayoḥ jagdhatṛṇeṣu

Compound jagdhatṛṇa -

Adverb -jagdhatṛṇam -jagdhatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria