Declension table of ?jagdhasāraṅga

Deva

NeuterSingularDualPlural
Nominativejagdhasāraṅgam jagdhasāraṅge jagdhasāraṅgāṇi
Vocativejagdhasāraṅga jagdhasāraṅge jagdhasāraṅgāṇi
Accusativejagdhasāraṅgam jagdhasāraṅge jagdhasāraṅgāṇi
Instrumentaljagdhasāraṅgeṇa jagdhasāraṅgābhyām jagdhasāraṅgaiḥ
Dativejagdhasāraṅgāya jagdhasāraṅgābhyām jagdhasāraṅgebhyaḥ
Ablativejagdhasāraṅgāt jagdhasāraṅgābhyām jagdhasāraṅgebhyaḥ
Genitivejagdhasāraṅgasya jagdhasāraṅgayoḥ jagdhasāraṅgāṇām
Locativejagdhasāraṅge jagdhasāraṅgayoḥ jagdhasāraṅgeṣu

Compound jagdhasāraṅga -

Adverb -jagdhasāraṅgam -jagdhasāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria