Declension table of ?jagdhapāpman

Deva

NeuterSingularDualPlural
Nominativejagdhapāpma jagdhapāpmanī jagdhapāpmāni
Vocativejagdhapāpman jagdhapāpma jagdhapāpmanī jagdhapāpmāni
Accusativejagdhapāpma jagdhapāpmanī jagdhapāpmāni
Instrumentaljagdhapāpmanā jagdhapāpmabhyām jagdhapāpmabhiḥ
Dativejagdhapāpmane jagdhapāpmabhyām jagdhapāpmabhyaḥ
Ablativejagdhapāpmanaḥ jagdhapāpmabhyām jagdhapāpmabhyaḥ
Genitivejagdhapāpmanaḥ jagdhapāpmanoḥ jagdhapāpmanām
Locativejagdhapāpmani jagdhapāpmanoḥ jagdhapāpmasu

Compound jagdhapāpma -

Adverb -jagdhapāpma -jagdhapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria