Declension table of ?jagdhapāpman

Deva

MasculineSingularDualPlural
Nominativejagdhapāpmā jagdhapāpmānau jagdhapāpmānaḥ
Vocativejagdhapāpman jagdhapāpmānau jagdhapāpmānaḥ
Accusativejagdhapāpmānam jagdhapāpmānau jagdhapāpmanaḥ
Instrumentaljagdhapāpmanā jagdhapāpmabhyām jagdhapāpmabhiḥ
Dativejagdhapāpmane jagdhapāpmabhyām jagdhapāpmabhyaḥ
Ablativejagdhapāpmanaḥ jagdhapāpmabhyām jagdhapāpmabhyaḥ
Genitivejagdhapāpmanaḥ jagdhapāpmanoḥ jagdhapāpmanām
Locativejagdhapāpmani jagdhapāpmanoḥ jagdhapāpmasu

Compound jagdhapāpma -

Adverb -jagdhapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria