Declension table of ?jagdhārdha

Deva

NeuterSingularDualPlural
Nominativejagdhārdham jagdhārdhe jagdhārdhāni
Vocativejagdhārdha jagdhārdhe jagdhārdhāni
Accusativejagdhārdham jagdhārdhe jagdhārdhāni
Instrumentaljagdhārdhena jagdhārdhābhyām jagdhārdhaiḥ
Dativejagdhārdhāya jagdhārdhābhyām jagdhārdhebhyaḥ
Ablativejagdhārdhāt jagdhārdhābhyām jagdhārdhebhyaḥ
Genitivejagdhārdhasya jagdhārdhayoḥ jagdhārdhānām
Locativejagdhārdhe jagdhārdhayoḥ jagdhārdheṣu

Compound jagdhārdha -

Adverb -jagdhārdham -jagdhārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria