Declension table of ?jagdhārdha

Deva

MasculineSingularDualPlural
Nominativejagdhārdhaḥ jagdhārdhau jagdhārdhāḥ
Vocativejagdhārdha jagdhārdhau jagdhārdhāḥ
Accusativejagdhārdham jagdhārdhau jagdhārdhān
Instrumentaljagdhārdhena jagdhārdhābhyām jagdhārdhaiḥ jagdhārdhebhiḥ
Dativejagdhārdhāya jagdhārdhābhyām jagdhārdhebhyaḥ
Ablativejagdhārdhāt jagdhārdhābhyām jagdhārdhebhyaḥ
Genitivejagdhārdhasya jagdhārdhayoḥ jagdhārdhānām
Locativejagdhārdhe jagdhārdhayoḥ jagdhārdheṣu

Compound jagdhārdha -

Adverb -jagdhārdham -jagdhārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria