Declension table of ?jagatsvāmin

Deva

MasculineSingularDualPlural
Nominativejagatsvāmī jagatsvāminau jagatsvāminaḥ
Vocativejagatsvāmin jagatsvāminau jagatsvāminaḥ
Accusativejagatsvāminam jagatsvāminau jagatsvāminaḥ
Instrumentaljagatsvāminā jagatsvāmibhyām jagatsvāmibhiḥ
Dativejagatsvāmine jagatsvāmibhyām jagatsvāmibhyaḥ
Ablativejagatsvāminaḥ jagatsvāmibhyām jagatsvāmibhyaḥ
Genitivejagatsvāminaḥ jagatsvāminoḥ jagatsvāminām
Locativejagatsvāmini jagatsvāminoḥ jagatsvāmiṣu

Compound jagatsvāmi -

Adverb -jagatsvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria