Declension table of ?jagatsāmanā

Deva

FeminineSingularDualPlural
Nominativejagatsāmanā jagatsāmane jagatsāmanāḥ
Vocativejagatsāmane jagatsāmane jagatsāmanāḥ
Accusativejagatsāmanām jagatsāmane jagatsāmanāḥ
Instrumentaljagatsāmanayā jagatsāmanābhyām jagatsāmanābhiḥ
Dativejagatsāmanāyai jagatsāmanābhyām jagatsāmanābhyaḥ
Ablativejagatsāmanāyāḥ jagatsāmanābhyām jagatsāmanābhyaḥ
Genitivejagatsāmanāyāḥ jagatsāmanayoḥ jagatsāmanānām
Locativejagatsāmanāyām jagatsāmanayoḥ jagatsāmanāsu

Adverb -jagatsāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria