Declension table of ?jagatsāman

Deva

MasculineSingularDualPlural
Nominativejagatsāmā jagatsāmānau jagatsāmānaḥ
Vocativejagatsāman jagatsāmānau jagatsāmānaḥ
Accusativejagatsāmānam jagatsāmānau jagatsāmnaḥ
Instrumentaljagatsāmnā jagatsāmabhyām jagatsāmabhiḥ
Dativejagatsāmne jagatsāmabhyām jagatsāmabhyaḥ
Ablativejagatsāmnaḥ jagatsāmabhyām jagatsāmabhyaḥ
Genitivejagatsāmnaḥ jagatsāmnoḥ jagatsāmnām
Locativejagatsāmni jagatsāmani jagatsāmnoḥ jagatsāmasu

Compound jagatsāma -

Adverb -jagatsāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria