Declension table of ?jagatprasiddhā

Deva

FeminineSingularDualPlural
Nominativejagatprasiddhā jagatprasiddhe jagatprasiddhāḥ
Vocativejagatprasiddhe jagatprasiddhe jagatprasiddhāḥ
Accusativejagatprasiddhām jagatprasiddhe jagatprasiddhāḥ
Instrumentaljagatprasiddhayā jagatprasiddhābhyām jagatprasiddhābhiḥ
Dativejagatprasiddhāyai jagatprasiddhābhyām jagatprasiddhābhyaḥ
Ablativejagatprasiddhāyāḥ jagatprasiddhābhyām jagatprasiddhābhyaḥ
Genitivejagatprasiddhāyāḥ jagatprasiddhayoḥ jagatprasiddhānām
Locativejagatprasiddhāyām jagatprasiddhayoḥ jagatprasiddhāsu

Adverb -jagatprasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria