Declension table of jagatprakāśa

Deva

NeuterSingularDualPlural
Nominativejagatprakāśam jagatprakāśe jagatprakāśāni
Vocativejagatprakāśa jagatprakāśe jagatprakāśāni
Accusativejagatprakāśam jagatprakāśe jagatprakāśāni
Instrumentaljagatprakāśena jagatprakāśābhyām jagatprakāśaiḥ
Dativejagatprakāśāya jagatprakāśābhyām jagatprakāśebhyaḥ
Ablativejagatprakāśāt jagatprakāśābhyām jagatprakāśebhyaḥ
Genitivejagatprakāśasya jagatprakāśayoḥ jagatprakāśānām
Locativejagatprakāśe jagatprakāśayoḥ jagatprakāśeṣu

Compound jagatprakāśa -

Adverb -jagatprakāśam -jagatprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria