Declension table of ?jagatpradhāna

Deva

NeuterSingularDualPlural
Nominativejagatpradhānam jagatpradhāne jagatpradhānāni
Vocativejagatpradhāna jagatpradhāne jagatpradhānāni
Accusativejagatpradhānam jagatpradhāne jagatpradhānāni
Instrumentaljagatpradhānena jagatpradhānābhyām jagatpradhānaiḥ
Dativejagatpradhānāya jagatpradhānābhyām jagatpradhānebhyaḥ
Ablativejagatpradhānāt jagatpradhānābhyām jagatpradhānebhyaḥ
Genitivejagatpradhānasya jagatpradhānayoḥ jagatpradhānānām
Locativejagatpradhāne jagatpradhānayoḥ jagatpradhāneṣu

Compound jagatpradhāna -

Adverb -jagatpradhānam -jagatpradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria