Declension table of ?jagatprabhu

Deva

MasculineSingularDualPlural
Nominativejagatprabhuḥ jagatprabhū jagatprabhavaḥ
Vocativejagatprabho jagatprabhū jagatprabhavaḥ
Accusativejagatprabhum jagatprabhū jagatprabhūn
Instrumentaljagatprabhuṇā jagatprabhubhyām jagatprabhubhiḥ
Dativejagatprabhave jagatprabhubhyām jagatprabhubhyaḥ
Ablativejagatprabhoḥ jagatprabhubhyām jagatprabhubhyaḥ
Genitivejagatprabhoḥ jagatprabhvoḥ jagatprabhūṇām
Locativejagatprabhau jagatprabhvoḥ jagatprabhuṣu

Compound jagatprabhu -

Adverb -jagatprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria