Declension table of ?jagatprāsāhā

Deva

FeminineSingularDualPlural
Nominativejagatprāsāhā jagatprāsāhe jagatprāsāhāḥ
Vocativejagatprāsāhe jagatprāsāhe jagatprāsāhāḥ
Accusativejagatprāsāhām jagatprāsāhe jagatprāsāhāḥ
Instrumentaljagatprāsāhayā jagatprāsāhābhyām jagatprāsāhābhiḥ
Dativejagatprāsāhāyai jagatprāsāhābhyām jagatprāsāhābhyaḥ
Ablativejagatprāsāhāyāḥ jagatprāsāhābhyām jagatprāsāhābhyaḥ
Genitivejagatprāsāhāyāḥ jagatprāsāhayoḥ jagatprāsāhānām
Locativejagatprāsāhāyām jagatprāsāhayoḥ jagatprāsāhāsu

Adverb -jagatprāsāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria