Declension table of ?jagatparāyaṇā

Deva

FeminineSingularDualPlural
Nominativejagatparāyaṇā jagatparāyaṇe jagatparāyaṇāḥ
Vocativejagatparāyaṇe jagatparāyaṇe jagatparāyaṇāḥ
Accusativejagatparāyaṇām jagatparāyaṇe jagatparāyaṇāḥ
Instrumentaljagatparāyaṇayā jagatparāyaṇābhyām jagatparāyaṇābhiḥ
Dativejagatparāyaṇāyai jagatparāyaṇābhyām jagatparāyaṇābhyaḥ
Ablativejagatparāyaṇāyāḥ jagatparāyaṇābhyām jagatparāyaṇābhyaḥ
Genitivejagatparāyaṇāyāḥ jagatparāyaṇayoḥ jagatparāyaṇānām
Locativejagatparāyaṇāyām jagatparāyaṇayoḥ jagatparāyaṇāsu

Adverb -jagatparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria