Declension table of ?jagatparāyaṇa

Deva

MasculineSingularDualPlural
Nominativejagatparāyaṇaḥ jagatparāyaṇau jagatparāyaṇāḥ
Vocativejagatparāyaṇa jagatparāyaṇau jagatparāyaṇāḥ
Accusativejagatparāyaṇam jagatparāyaṇau jagatparāyaṇān
Instrumentaljagatparāyaṇena jagatparāyaṇābhyām jagatparāyaṇaiḥ jagatparāyaṇebhiḥ
Dativejagatparāyaṇāya jagatparāyaṇābhyām jagatparāyaṇebhyaḥ
Ablativejagatparāyaṇāt jagatparāyaṇābhyām jagatparāyaṇebhyaḥ
Genitivejagatparāyaṇasya jagatparāyaṇayoḥ jagatparāyaṇānām
Locativejagatparāyaṇe jagatparāyaṇayoḥ jagatparāyaṇeṣu

Compound jagatparāyaṇa -

Adverb -jagatparāyaṇam -jagatparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria