Declension table of jagatkāraṇa

Deva

NeuterSingularDualPlural
Nominativejagatkāraṇam jagatkāraṇe jagatkāraṇāni
Vocativejagatkāraṇa jagatkāraṇe jagatkāraṇāni
Accusativejagatkāraṇam jagatkāraṇe jagatkāraṇāni
Instrumentaljagatkāraṇena jagatkāraṇābhyām jagatkāraṇaiḥ
Dativejagatkāraṇāya jagatkāraṇābhyām jagatkāraṇebhyaḥ
Ablativejagatkāraṇāt jagatkāraṇābhyām jagatkāraṇebhyaḥ
Genitivejagatkāraṇasya jagatkāraṇayoḥ jagatkāraṇānām
Locativejagatkāraṇe jagatkāraṇayoḥ jagatkāraṇeṣu

Compound jagatkāraṇa -

Adverb -jagatkāraṇam -jagatkāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria