Declension table of ?jagatīruha

Deva

MasculineSingularDualPlural
Nominativejagatīruhaḥ jagatīruhau jagatīruhāḥ
Vocativejagatīruha jagatīruhau jagatīruhāḥ
Accusativejagatīruham jagatīruhau jagatīruhān
Instrumentaljagatīruheṇa jagatīruhābhyām jagatīruhaiḥ jagatīruhebhiḥ
Dativejagatīruhāya jagatīruhābhyām jagatīruhebhyaḥ
Ablativejagatīruhāt jagatīruhābhyām jagatīruhebhyaḥ
Genitivejagatīruhasya jagatīruhayoḥ jagatīruhāṇām
Locativejagatīruhe jagatīruhayoḥ jagatīruheṣu

Compound jagatīruha -

Adverb -jagatīruham -jagatīruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria