Declension table of ?jagatīmadhya

Deva

NeuterSingularDualPlural
Nominativejagatīmadhyam jagatīmadhye jagatīmadhyāni
Vocativejagatīmadhya jagatīmadhye jagatīmadhyāni
Accusativejagatīmadhyam jagatīmadhye jagatīmadhyāni
Instrumentaljagatīmadhyena jagatīmadhyābhyām jagatīmadhyaiḥ
Dativejagatīmadhyāya jagatīmadhyābhyām jagatīmadhyebhyaḥ
Ablativejagatīmadhyāt jagatīmadhyābhyām jagatīmadhyebhyaḥ
Genitivejagatīmadhyasya jagatīmadhyayoḥ jagatīmadhyānām
Locativejagatīmadhye jagatīmadhyayoḥ jagatīmadhyeṣu

Compound jagatīmadhya -

Adverb -jagatīmadhyam -jagatīmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria