Declension table of ?jagatībhuj

Deva

MasculineSingularDualPlural
Nominativejagatībhuk jagatībhujau jagatībhujaḥ
Vocativejagatībhuk jagatībhujau jagatībhujaḥ
Accusativejagatībhujam jagatībhujau jagatībhujaḥ
Instrumentaljagatībhujā jagatībhugbhyām jagatībhugbhiḥ
Dativejagatībhuje jagatībhugbhyām jagatībhugbhyaḥ
Ablativejagatībhujaḥ jagatībhugbhyām jagatībhugbhyaḥ
Genitivejagatībhujaḥ jagatībhujoḥ jagatībhujām
Locativejagatībhuji jagatībhujoḥ jagatībhukṣu

Compound jagatībhuk -

Adverb -jagatībhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria