Declension table of ?jagatībhartṛ

Deva

MasculineSingularDualPlural
Nominativejagatībhartā jagatībhartārau jagatībhartāraḥ
Vocativejagatībhartaḥ jagatībhartārau jagatībhartāraḥ
Accusativejagatībhartāram jagatībhartārau jagatībhartṝn
Instrumentaljagatībhartrā jagatībhartṛbhyām jagatībhartṛbhiḥ
Dativejagatībhartre jagatībhartṛbhyām jagatībhartṛbhyaḥ
Ablativejagatībhartuḥ jagatībhartṛbhyām jagatībhartṛbhyaḥ
Genitivejagatībhartuḥ jagatībhartroḥ jagatībhartṝṇām
Locativejagatībhartari jagatībhartroḥ jagatībhartṛṣu

Compound jagatībhartṛ -

Adverb -jagatībhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria