Declension table of jagatī

Deva

FeminineSingularDualPlural
Nominativejagatī jagatyau jagatyaḥ
Vocativejagati jagatyau jagatyaḥ
Accusativejagatīm jagatyau jagatīḥ
Instrumentaljagatyā jagatībhyām jagatībhiḥ
Dativejagatyai jagatībhyām jagatībhyaḥ
Ablativejagatyāḥ jagatībhyām jagatībhyaḥ
Genitivejagatyāḥ jagatyoḥ jagatīnām
Locativejagatyām jagatyoḥ jagatīṣu

Compound jagati - jagatī -

Adverb -jagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria