Declension table of jagat

Deva

MasculineSingularDualPlural
Nominativejagan jagantau jagantaḥ
Vocativejagan jagantau jagantaḥ
Accusativejagantam jagantau jagataḥ
Instrumentaljagatā jagadbhyām jagadbhiḥ
Dativejagate jagadbhyām jagadbhyaḥ
Ablativejagataḥ jagadbhyām jagadbhyaḥ
Genitivejagataḥ jagatoḥ jagatām
Locativejagati jagatoḥ jagatsu

Compound jagat -

Adverb -jagantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria