Declension table of ?jagannivāsa

Deva

MasculineSingularDualPlural
Nominativejagannivāsaḥ jagannivāsau jagannivāsāḥ
Vocativejagannivāsa jagannivāsau jagannivāsāḥ
Accusativejagannivāsam jagannivāsau jagannivāsān
Instrumentaljagannivāsena jagannivāsābhyām jagannivāsaiḥ jagannivāsebhiḥ
Dativejagannivāsāya jagannivāsābhyām jagannivāsebhyaḥ
Ablativejagannivāsāt jagannivāsābhyām jagannivāsebhyaḥ
Genitivejagannivāsasya jagannivāsayoḥ jagannivāsānām
Locativejagannivāse jagannivāsayoḥ jagannivāseṣu

Compound jagannivāsa -

Adverb -jagannivāsam -jagannivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria