Declension table of ?jagannidhi

Deva

MasculineSingularDualPlural
Nominativejagannidhiḥ jagannidhī jagannidhayaḥ
Vocativejagannidhe jagannidhī jagannidhayaḥ
Accusativejagannidhim jagannidhī jagannidhīn
Instrumentaljagannidhinā jagannidhibhyām jagannidhibhiḥ
Dativejagannidhaye jagannidhibhyām jagannidhibhyaḥ
Ablativejagannidheḥ jagannidhibhyām jagannidhibhyaḥ
Genitivejagannidheḥ jagannidhyoḥ jagannidhīnām
Locativejagannidhau jagannidhyoḥ jagannidhiṣu

Compound jagannidhi -

Adverb -jagannidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria