Declension table of ?jagannāthavallabhanāṭaka

Deva

NeuterSingularDualPlural
Nominativejagannāthavallabhanāṭakam jagannāthavallabhanāṭake jagannāthavallabhanāṭakāni
Vocativejagannāthavallabhanāṭaka jagannāthavallabhanāṭake jagannāthavallabhanāṭakāni
Accusativejagannāthavallabhanāṭakam jagannāthavallabhanāṭake jagannāthavallabhanāṭakāni
Instrumentaljagannāthavallabhanāṭakena jagannāthavallabhanāṭakābhyām jagannāthavallabhanāṭakaiḥ
Dativejagannāthavallabhanāṭakāya jagannāthavallabhanāṭakābhyām jagannāthavallabhanāṭakebhyaḥ
Ablativejagannāthavallabhanāṭakāt jagannāthavallabhanāṭakābhyām jagannāthavallabhanāṭakebhyaḥ
Genitivejagannāthavallabhanāṭakasya jagannāthavallabhanāṭakayoḥ jagannāthavallabhanāṭakānām
Locativejagannāthavallabhanāṭake jagannāthavallabhanāṭakayoḥ jagannāthavallabhanāṭakeṣu

Compound jagannāthavallabhanāṭaka -

Adverb -jagannāthavallabhanāṭakam -jagannāthavallabhanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria