Declension table of ?jagannāthakṣetra

Deva

NeuterSingularDualPlural
Nominativejagannāthakṣetram jagannāthakṣetre jagannāthakṣetrāṇi
Vocativejagannāthakṣetra jagannāthakṣetre jagannāthakṣetrāṇi
Accusativejagannāthakṣetram jagannāthakṣetre jagannāthakṣetrāṇi
Instrumentaljagannāthakṣetreṇa jagannāthakṣetrābhyām jagannāthakṣetraiḥ
Dativejagannāthakṣetrāya jagannāthakṣetrābhyām jagannāthakṣetrebhyaḥ
Ablativejagannāthakṣetrāt jagannāthakṣetrābhyām jagannāthakṣetrebhyaḥ
Genitivejagannāthakṣetrasya jagannāthakṣetrayoḥ jagannāthakṣetrāṇām
Locativejagannāthakṣetre jagannāthakṣetrayoḥ jagannāthakṣetreṣu

Compound jagannāthakṣetra -

Adverb -jagannāthakṣetram -jagannāthakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria