Declension table of ?jaganmaya

Deva

MasculineSingularDualPlural
Nominativejaganmayaḥ jaganmayau jaganmayāḥ
Vocativejaganmaya jaganmayau jaganmayāḥ
Accusativejaganmayam jaganmayau jaganmayān
Instrumentaljaganmayena jaganmayābhyām jaganmayaiḥ jaganmayebhiḥ
Dativejaganmayāya jaganmayābhyām jaganmayebhyaḥ
Ablativejaganmayāt jaganmayābhyām jaganmayebhyaḥ
Genitivejaganmayasya jaganmayayoḥ jaganmayānām
Locativejaganmaye jaganmayayoḥ jaganmayeṣu

Compound jaganmaya -

Adverb -jaganmayam -jaganmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria